Go To Mantra

यु॒वं क॒वी ष्ठ॒: पर्य॑श्विना॒ रथं॒ विशो॒ न कुत्सो॑ जरि॒तुर्न॑शायथः । यु॒वोर्ह॒ मक्षा॒ पर्य॑श्विना॒ मध्वा॒सा भ॑रत निष्कृ॒तं न योष॑णा ॥

English Transliteration

yuvaṁ kavī ṣṭhaḥ pary aśvinā rathaṁ viśo na kutso jaritur naśāyathaḥ | yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṁ na yoṣaṇā ||

Pad Path

यु॒वम् । क॒वी इति॑ । स्थः॒ । परि॑ । अ॒श्वि॒ना॒ । रथ॑म् । विशः॑ । न । कुत्सः॑ । ज॒रि॒तुः । न॒शा॒य॒थः॒ । यु॒वोः । ह॒ । मक्षा॑ । परि॑ । अ॒श्वि॒ना॒ । मधु॑ । आ॒सा । भ॒र॒त॒ । निः॒ । कृ॒तम् । न । योष॑णा ॥ १०.४०.६

Rigveda » Mandal:10» Sukta:40» Mantra:6 | Ashtak:7» Adhyay:8» Varga:19» Mantra:1 | Mandal:10» Anuvak:3» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (अश्विना युवम्) हे शिक्षित स्त्री-पुरुषों ! तुम (कवी स्थः) ज्ञानी हो (विशः-न रथम्) प्रजाएँ जिस प्रकार रमणीक सुखप्रद राजा को धारण करती हैं-उसकी आज्ञा में चलती हैं (कुत्सः-जरितुः-नशायथः) जो स्तुतिकर्त्ता है, उस स्तुतिकर्त्ता के अभिप्राय या अभीष्ट को तुम पूरा करते हो (युवोः-ह मक्षा) तुम दोनों मधुमक्षिका जैसे (आसा) मुख से (मधु परि भरत) मधु को चारों ओर से लेती है, वैसे ही (योषणा न निष्कृतम्) अथवा गृहिणी जैसे घर को सब ओर से सुसज्जित रखती है, वैसे तुम भी रखो ॥६॥
Connotation: - स्त्री-पुरुष शिक्षित होकर सुखद राजा के शासन में रहते हुए और परमात्मा की स्तुति करते हुए गृहस्थ जीवन का सुख संचित करें। सद्गृहिणी रहने के स्थान को सुसंस्कृत रखे ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अश्विना युवम्) हे शिक्षितौ स्थविरौ स्त्रीपुरुषौ ! युवाम् (कवी स्थः) क्रान्तदर्शिनौ ज्ञानिनौ स्थः (विशः न रथम्) प्रजाः-यथा रमणीयं सुखप्रदं राजानं धारयन्ति (कुत्सः जरितुः-नशायथः) यः स्तुतिकर्त्ता “कुत्सः कर्त्ता स्तोमानाम्” [निरु० ३।१२] तस्य स्तुतिकर्त्तुरभिप्रायं प्राप्नुथः “नशत्-व्याप्तिकर्मा” [निघ० २।१८] (युवोः ह मक्षा) युवां मधुमक्षिका यथा ‘विभक्तिव्यत्ययेन प्रथमास्थाने षष्ठी’ (आसा) आस्येन मुखेन (मधु परि भरत) मधु परितो गृह्णाति तद्वत् (योषणा न निष्कृतम्) अथवा गृहिणी सुसंस्कृतं गृहं परितो रक्षति तथा भवतम् ॥६॥